[ti:心无罣碍 (梵文唱诵-轻快版)] [ar:黄慧音] [al:心无罣碍 梵音心经] [by:] [offset:0] [00:00.00]心无罣碍 (梵文唱诵-轻快版) - 黄慧音 [00:52.80]Arya avalokiteshvaro [00:56.11]Bodhisattvo gambhiram prajnaparamitacharyam charamano [01:03.54]Vyavalokayati sma [01:06.95] [01:07.50]Pancha skandhas tams cha sva bhava shunyam [01:13.26]Pasyati sma [01:14.92]Iha sariputra [01:16.39]Rupam shunyata [01:18.66]Shunyataiva rupam [01:22.11] [01:22.66]Rupan na prithak shunyata [01:26.13]Shunyataya na prithag rupam [01:29.98]Yad rupam sa shunyata [01:33.02]Ya shunyata sa rupam [01:36.54]Evam eva [01:38.51]Vedana samjna samskara [01:42.24]Vijnanam [01:44.12]Iha sariputra [01:46.10]Sarva dharmah shunyata laksana [01:50.71]Anutpanna aniruddha [01:54.32]Amala aviamala [01:56.66]Anuna aparipurnah [01:58.86] [02:00.28]Tasmaj chariputra [02:02.10]Shunyatayam [02:03.63]Na rupam [02:05.06]Na vedana [02:06.54]Na samjna [02:08.68]Na samskarah [02:10.54]Na vijnanam [02:13.44]Na chaksuh shrotra ghrana jihva kaya manamsi [02:18.11]Na rupa shabda gandha rasa sprastavaya dharmah [02:24.17]Na chaksur dhatur yavan [02:27.22]Na manovjnana dhatuh [02:31.20]Na avidya [02:33.56]Na avidya kshayo yavan [02:35.80]Na jara maranam [02:37.75]Na jara marana kshayo [02:40.59]Na duhkha samudaya nirodha marga [02:45.34]Na jnanam [02:46.37]Na praptir [02:47.00]Na apraptih [02:48.07]Tasmaj chariputra [02:49.99]Apraptitvad bodhisattvasya [02:52.89]Prajnaparamitam asritya [02:55.54]Viharaty achittavaranah [02:58.32]Chittavarana nastitvad atrastro [03:02.71] [03:03.22]Viparyasa atikranto [03:06.85]Nishtha nirvana praptah [03:09.74]Tryadhva vyavasthitah [03:12.83]Sarva buddhah [03:14.08] [03:14.66]Prajnaparamitam asritya anuttaram [03:17.72]Samyaksambodhim abhisambuddhah [03:23.84]Tasmaj jnatavyam [03:26.39]Prajnaparamita maha mantro [03:30.12]Maha vidya mantro [03:32.01]Anuttara mantro [03:33.82]Samasama mantrah [03:37.36] [03:37.86]Sarva duhkha prasamanah [03:41.20]Satyam amithyatvat [03:44.92] [03:45.45]Prajnaparamitayam ukto mantrah [03:49.02]Tadyatha [03:51.12]Gate gate [03:51.91]Para gate [03:52.68]Para sam gate [03:54.60]Bodhi svaha [03:58.67] [04:57.12]Arya avalokiteshvaro [05:00.22]Bodhisattvo gambhiram prajnaparamitacharyam charamano [05:07.88]Vyavalokayati sma [05:11.74]Pancha skandhas tams cha sva bhava shunyam [05:17.29]Pasyati sma [05:19.18]Iha sariputra [05:21.21]Rupam shunyata [05:23.41]Shunyataiva rupam [05:26.44] [05:26.98]Rupan na prithak shunyata [05:29.32] [05:30.03]Shunyataya na prithag rupam [05:34.14]Yad rupam sa shunyata [05:37.25]Ya shunyata sa rupam [05:40.87]Evam eva [05:42.58]Vedana samjna samskara [05:46.37]Vijnanam [05:48.36]Iha sariputra [05:50.26]Sarva dharmah shunyata laksana [05:54.75]Anutpanna aniruddha [05:58.68]Amala aviamala [06:00.75]Anuna aparipurnah [06:03.14] [06:04.53]Tasmaj chariputra [06:06.25]Shunyatayam [06:08.04]Na rupam [06:08.92] [06:09.60]Na vedana [06:10.87]Na samjna [06:12.83]Na samskarah [06:14.42]Na vijnanam [06:17.18] [06:17.69]Na chaksuh shrotra ghrana jihva kaya manamsi [06:23.08]Na rupa shabda gandha rasa sprastavaya dharmah [06:28.84]Na chaksur dhatur yavan [06:31.54]Na manovjnana dhatuh [06:35.49]Na avidya [06:37.30]Na avidya kshayo yavan [06:39.99]Na jara maranam [06:42.23]Na jara marana kshayo [06:44.95]Na duhkha samudaya nirodha marga [06:49.16] [06:49.68]Na jnanam [06:50.91]Na praptir [06:51.45]Na apraptih [06:53.12]Tasmaj chariputra [06:56.29]Apraptitvad bodhisattvasya [06:58.59]Prajnaparamitam asritya [06:59.89]Viharaty achittavaranah [07:02.53]Chittavarana nastitvad atrastro [07:07.46]Viparyasa atikranto [07:11.04]Nishtha nirvana praptah [07:13.92]Tryadhva vyavasthitah [07:16.54]Sarva buddhah [07:18.85]Prajnaparamitam asritya anuttaram [07:22.40]Samyaksambodhim abhisambuddhah [07:28.06]Tasmaj jnatavyam [07:30.94]Prajnaparamita maha mantro [07:34.52]Maha vidya mantro [07:36.37]Anuttara mantro [07:38.22]Samasama mantrah [07:41.58] [07:42.13]Sarva duhkha prasamanah [07:45.75]Satyam amithyatvat [07:49.31] [07:49.88]Prajnaparamitayam ukto mantrah [07:53.29]Tadyatha [07:55.14]Gate gate [07:56.14]Para gate [07:57.05]Para sam gate [07:58.50] [07:59.02]Bodhi svaha [08:03.28] [09:01.45]Arya avalokiteshvaro [09:04.67]Bodhisattvo gambhiram prajnaparamitacharyam charamano [09:12.12]Vyavalokayati sma [09:16.04]Pancha skandhas tams cha sva bhava shunyam [09:21.99]Pasyati sma [09:23.41]Iha sariputra [09:25.55]Rupam shunyata [09:27.09]Shunyataiva rupam [09:29.43] [09:31.25]Rupan na prithak shunyata [09:34.20]Shunyataya na prithag rupam [09:38.37]Yad rupam sa shunyata [09:41.50]Ya shunyata sa rupam [09:45.26]Evam eva [09:46.94]Vedana samjna samskara [09:51.09]Vijnanam [09:52.71]Iha sariputra [09:54.72]Sarva dharmah shunyata laksana [09:59.30]Anutpanna aniruddha [10:02.98]Amala aviamala [10:05.57]Anuna aparipurnah [10:07.37] [10:08.81]Tasmaj chariputra [10:10.64]Shunyatayam [10:12.45]Na rupam [10:13.94]Na vedana [10:15.19]Na samjna [10:17.49]Na samskarah [10:18.87]Na vijnanam [10:21.08] [10:22.10]Na chaksuh shrotra ghrana jihva kaya manamsi [10:27.37]Na rupa shabda gandha rasa sprastavaya dharmah [10:33.02]Na chaksur dhatur yavan [10:35.85]Na manovjnana dhatuh [10:39.64]Na avidya [10:41.73]Na avidya kshayo yavan [10:44.25]Na jara maranam [10:46.34]Na jara marana kshayo [10:48.93]Na duhkha samudaya nirodha marga [10:53.37] [10:53.97]Na jnanam [10:54.76]Na praptir [10:55.54]Na apraptih [10:57.38]Tasmaj chariputra [10:59.48]Apraptitvad bodhisattvasya [11:01.38]Prajnaparamitam asritya [11:03.51]Viharaty achittavaranah [11:07.15]Chittavarana nastitvad atrastro [11:11.23] [11:11.89]Viparyasa atikranto [11:15.28]Nishtha nirvana praptah [11:18.06]Tryadhva vyavasthitah [11:20.62] [11:21.37]Sarva buddhah [11:23.63]Prajnaparamitam asritya anuttaram [11:25.89]Samyaksambodhim abhisambuddhah [11:32.39]Tasmaj jnatavyam [11:35.17]Prajnaparamita maha mantro [11:38.93]Maha vidya mantro [11:40.68]Anuttara mantro [11:42.61]Samasama mantrah [11:46.40]Sarva duhkha prasamanah [11:50.02]Satyam amithyatvat [11:53.34] [11:54.20]Prajnaparamitayam ukto mantrah [11:57.61]Tadyatha [11:59.65]Gate gate [12:00.50]Para gate [12:01.39]Para sam gate [12:03.13]Bodhi svaha [12:07.35] [13:05.68]Arya avalokiteshvaro [13:08.84]Bodhisattvo gambhiram prajnaparamitacharyam charamano [13:16.59]Vyavalokayati sma [13:20.24]Pancha skandhas tams cha sva bhava shunyam [13:26.06]Pasyati sma [13:27.84]Iha sariputra [13:30.04]Rupam shunyata [13:32.06]Shunyataiva rupam [13:35.11] [13:35.66]Rupan na prithak shunyata [13:38.60]Shunyataya na prithag rupam [13:42.75]Yad rupam sa shunyata [13:45.81]Ya shunyata sa rupam [13:49.38]Evam eva [13:51.12]Vedana samjna samskara [13:55.06]Vijnanam [13:57.06]Iha sariputra [13:59.10]Sarva dharmah shunyata laksana [14:03.62]Anutpanna aniruddha [14:07.22]Amala aviamala [14:09.42]Anuna aparipurnah [14:12.66] [14:13.17]Tasmaj chariputra [14:14.95]Shunyatayam [14:16.48]Na rupam [14:18.11]Na vedana [14:19.47]Na samjna [14:21.45]Na samskarah [14:23.21]Na vijnanam [14:26.30]Na chaksuh shrotra ghrana jihva kaya manamsi [14:31.62]Na rupa shabda gandha rasa sprastavaya dharmah [14:37.45]Na chaksur dhatur yavan [14:40.17]Na manovjnana dhatuh [14:43.83]Na avidya [14:44.75] [14:45.57]Na avidya kshayo yavan [14:48.58]Na jara maranam [14:50.78]Na jara marana kshayo [14:53.45]Na duhkha samudaya nirodha marga [14:58.26]Na jnanam [14:59.51]Na praptir [15:00.04]Na apraptih [15:01.21]Tasmaj chariputra [15:03.00]Apraptitvad bodhisattvasya [15:05.94]Prajnaparamitam asritya [15:08.54]Viharaty achittavaranah [15:11.20]Chittavarana nastitvad atrastro [15:14.95] [15:15.91]Viparyasa atikranto [15:19.54]Nishtha nirvana praptah [15:23.01]Tryadhva vyavasthitah [15:25.47]Sarva buddhah [15:27.05] [15:27.67]Prajnaparamitam asritya anuttaram [15:30.88]Samyaksambodhim abhisambuddhah [15:36.83]Tasmaj jnatavyam [15:38.68] [15:39.34]Prajnaparamita maha mantro [15:43.10]Maha vidya mantro [15:44.85]Anuttara mantro [15:46.76]Samasama mantrah [15:50.71]Sarva duhkha prasamanah [15:53.65] [15:54.36]Satyam amithyatvat [15:56.98] [15:58.32]Prajnaparamitayam ukto mantrah [16:01.82]Tadyatha [16:03.43]Gate gate [16:04.69]Para gate [16:05.55]Para sam gate [16:07.59]Bodhi svaha [16:11.69] [17:09.95]Arya avalokiteshvaro [17:13.32]Bodhisattvo gambhiram prajnaparamitacharyam charamano [17:19.67] [17:20.31]Vyavalokayati sma [17:24.57]Pancha skandhas tams cha sva bhava shunyam [17:30.44]Pasyati sma [17:32.10]Iha sariputra [17:34.17]Rupam shunyata [17:36.01]Shunyataiva rupam [17:39.35] [17:39.88]Rupan na prithak shunyata [17:42.69]Shunyataya na prithag rupam [17:47.03]Yad rupam sa shunyata [17:50.03]Ya shunyata sa rupam [17:53.62]Evam eva [17:55.53]Vedana samjna samskara [17:59.43]Vijnanam [18:01.23]Iha sariputra [18:03.23]Sarva dharmah shunyata laksana [18:07.86]Anutpanna aniruddha [18:11.51]Amala aviamala [18:13.65]Anuna aparipurnah [18:16.00] [18:17.47]Tasmaj chariputra [18:19.19]Shunyatayam [18:20.80]Na rupam [18:22.59]Na vedana [18:23.77]Na samjna [18:25.93]Na samskarah [18:27.49]Na vijnanam [18:30.08] [18:30.64]Na chaksuh shrotra ghrana jihva kaya manamsi [18:36.01]Na rupa shabda gandha rasa sprastavaya dharmah [18:41.68]Na chaksur dhatur yavan [18:44.41]Na manovjnana dhatuh [18:48.39]Na avidya [18:50.81]Na avidya kshayo yavan [18:53.04]Na jara maranam [18:55.19]Na jara marana kshayo [18:57.74]Na duhkha samudaya nirodha marga [19:02.07] [19:02.58]Na jnanam [19:03.55]Na praptir [19:04.54]Na apraptih [19:05.61]Tasmaj chariputra [19:08.64]Apraptitvad bodhisattvasya [19:11.55]Prajnaparamitam asritya [19:12.81]Viharaty achittavaranah [19:15.47]Chittavarana nastitvad atrastro [19:20.29]Viparyasa atikranto [19:23.74]Nishtha nirvana praptah [19:26.62]Tryadhva vyavasthitah [19:29.28]Sarva buddhah [19:31.86]Prajnaparamitam asritya anuttaram [19:35.44]Samyaksambodhim abhisambuddhah [19:41.03]Tasmaj jnatavyam [19:43.80]Prajnaparamita maha mantro [19:47.38]Maha vidya mantro [19:49.35]Anuttara mantro [19:51.30]Samasama mantrah [19:53.80] [19:55.02]Sarva duhkha prasamanah [19:58.76]Satyam amithyatvat [20:02.08] [20:02.75]Prajnaparamitayam ukto mantrah [20:06.19]Tadyatha [20:08.38]Gate gate [20:09.12]Para gate [20:10.08]Para sam gate [20:12.13]Bodhi svaha